Declension table of ?dehavṛnta

Deva

NeuterSingularDualPlural
Nominativedehavṛntam dehavṛnte dehavṛntāni
Vocativedehavṛnta dehavṛnte dehavṛntāni
Accusativedehavṛntam dehavṛnte dehavṛntāni
Instrumentaldehavṛntena dehavṛntābhyām dehavṛntaiḥ
Dativedehavṛntāya dehavṛntābhyām dehavṛntebhyaḥ
Ablativedehavṛntāt dehavṛntābhyām dehavṛntebhyaḥ
Genitivedehavṛntasya dehavṛntayoḥ dehavṛntānām
Locativedehavṛnte dehavṛntayoḥ dehavṛnteṣu

Compound dehavṛnta -

Adverb -dehavṛntam -dehavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria