Declension table of ?dehatyāga

Deva

MasculineSingularDualPlural
Nominativedehatyāgaḥ dehatyāgau dehatyāgāḥ
Vocativedehatyāga dehatyāgau dehatyāgāḥ
Accusativedehatyāgam dehatyāgau dehatyāgān
Instrumentaldehatyāgena dehatyāgābhyām dehatyāgaiḥ dehatyāgebhiḥ
Dativedehatyāgāya dehatyāgābhyām dehatyāgebhyaḥ
Ablativedehatyāgāt dehatyāgābhyām dehatyāgebhyaḥ
Genitivedehatyāgasya dehatyāgayoḥ dehatyāgānām
Locativedehatyāge dehatyāgayoḥ dehatyāgeṣu

Compound dehatyāga -

Adverb -dehatyāgam -dehatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria