Declension table of ?dehasukhā

Deva

FeminineSingularDualPlural
Nominativedehasukhā dehasukhe dehasukhāḥ
Vocativedehasukhe dehasukhe dehasukhāḥ
Accusativedehasukhām dehasukhe dehasukhāḥ
Instrumentaldehasukhayā dehasukhābhyām dehasukhābhiḥ
Dativedehasukhāyai dehasukhābhyām dehasukhābhyaḥ
Ablativedehasukhāyāḥ dehasukhābhyām dehasukhābhyaḥ
Genitivedehasukhāyāḥ dehasukhayoḥ dehasukhānām
Locativedehasukhāyām dehasukhayoḥ dehasukhāsu

Adverb -dehasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria