Declension table of ?dehasukha

Deva

NeuterSingularDualPlural
Nominativedehasukham dehasukhe dehasukhāni
Vocativedehasukha dehasukhe dehasukhāni
Accusativedehasukham dehasukhe dehasukhāni
Instrumentaldehasukhena dehasukhābhyām dehasukhaiḥ
Dativedehasukhāya dehasukhābhyām dehasukhebhyaḥ
Ablativedehasukhāt dehasukhābhyām dehasukhebhyaḥ
Genitivedehasukhasya dehasukhayoḥ dehasukhānām
Locativedehasukhe dehasukhayoḥ dehasukheṣu

Compound dehasukha -

Adverb -dehasukham -dehasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria