Declension table of ?dehasthasvarodaya

Deva

MasculineSingularDualPlural
Nominativedehasthasvarodayaḥ dehasthasvarodayau dehasthasvarodayāḥ
Vocativedehasthasvarodaya dehasthasvarodayau dehasthasvarodayāḥ
Accusativedehasthasvarodayam dehasthasvarodayau dehasthasvarodayān
Instrumentaldehasthasvarodayena dehasthasvarodayābhyām dehasthasvarodayaiḥ dehasthasvarodayebhiḥ
Dativedehasthasvarodayāya dehasthasvarodayābhyām dehasthasvarodayebhyaḥ
Ablativedehasthasvarodayāt dehasthasvarodayābhyām dehasthasvarodayebhyaḥ
Genitivedehasthasvarodayasya dehasthasvarodayayoḥ dehasthasvarodayānām
Locativedehasthasvarodaye dehasthasvarodayayoḥ dehasthasvarodayeṣu

Compound dehasthasvarodaya -

Adverb -dehasthasvarodayam -dehasthasvarodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria