Declension table of ?dehasāra

Deva

MasculineSingularDualPlural
Nominativedehasāraḥ dehasārau dehasārāḥ
Vocativedehasāra dehasārau dehasārāḥ
Accusativedehasāram dehasārau dehasārān
Instrumentaldehasāreṇa dehasārābhyām dehasāraiḥ dehasārebhiḥ
Dativedehasārāya dehasārābhyām dehasārebhyaḥ
Ablativedehasārāt dehasārābhyām dehasārebhyaḥ
Genitivedehasārasya dehasārayoḥ dehasārāṇām
Locativedehasāre dehasārayoḥ dehasāreṣu

Compound dehasāra -

Adverb -dehasāram -dehasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria