Declension table of ?dehasañcāriṇī

Deva

FeminineSingularDualPlural
Nominativedehasañcāriṇī dehasañcāriṇyau dehasañcāriṇyaḥ
Vocativedehasañcāriṇi dehasañcāriṇyau dehasañcāriṇyaḥ
Accusativedehasañcāriṇīm dehasañcāriṇyau dehasañcāriṇīḥ
Instrumentaldehasañcāriṇyā dehasañcāriṇībhyām dehasañcāriṇībhiḥ
Dativedehasañcāriṇyai dehasañcāriṇībhyām dehasañcāriṇībhyaḥ
Ablativedehasañcāriṇyāḥ dehasañcāriṇībhyām dehasañcāriṇībhyaḥ
Genitivedehasañcāriṇyāḥ dehasañcāriṇyoḥ dehasañcāriṇīnām
Locativedehasañcāriṇyām dehasañcāriṇyoḥ dehasañcāriṇīṣu

Compound dehasañcāriṇi - dehasañcāriṇī -

Adverb -dehasañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria