Declension table of ?deharakṣā

Deva

FeminineSingularDualPlural
Nominativedeharakṣā deharakṣe deharakṣāḥ
Vocativedeharakṣe deharakṣe deharakṣāḥ
Accusativedeharakṣām deharakṣe deharakṣāḥ
Instrumentaldeharakṣayā deharakṣābhyām deharakṣābhiḥ
Dativedeharakṣāyai deharakṣābhyām deharakṣābhyaḥ
Ablativedeharakṣāyāḥ deharakṣābhyām deharakṣābhyaḥ
Genitivedeharakṣāyāḥ deharakṣayoḥ deharakṣāṇām
Locativedeharakṣāyām deharakṣayoḥ deharakṣāsu

Adverb -deharakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria