Declension table of ?dehapatana

Deva

NeuterSingularDualPlural
Nominativedehapatanam dehapatane dehapatanāni
Vocativedehapatana dehapatane dehapatanāni
Accusativedehapatanam dehapatane dehapatanāni
Instrumentaldehapatanena dehapatanābhyām dehapatanaiḥ
Dativedehapatanāya dehapatanābhyām dehapatanebhyaḥ
Ablativedehapatanāt dehapatanābhyām dehapatanebhyaḥ
Genitivedehapatanasya dehapatanayoḥ dehapatanānām
Locativedehapatane dehapatanayoḥ dehapataneṣu

Compound dehapatana -

Adverb -dehapatanam -dehapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria