Declension table of ?dehapāta

Deva

MasculineSingularDualPlural
Nominativedehapātaḥ dehapātau dehapātāḥ
Vocativedehapāta dehapātau dehapātāḥ
Accusativedehapātam dehapātau dehapātān
Instrumentaldehapātena dehapātābhyām dehapātaiḥ dehapātebhiḥ
Dativedehapātāya dehapātābhyām dehapātebhyaḥ
Ablativedehapātāt dehapātābhyām dehapātebhyaḥ
Genitivedehapātasya dehapātayoḥ dehapātānām
Locativedehapāte dehapātayoḥ dehapāteṣu

Compound dehapāta -

Adverb -dehapātam -dehapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria