Declension table of ?dehambharā

Deva

FeminineSingularDualPlural
Nominativedehambharā dehambhare dehambharāḥ
Vocativedehambhare dehambhare dehambharāḥ
Accusativedehambharām dehambhare dehambharāḥ
Instrumentaldehambharayā dehambharābhyām dehambharābhiḥ
Dativedehambharāyai dehambharābhyām dehambharābhyaḥ
Ablativedehambharāyāḥ dehambharābhyām dehambharābhyaḥ
Genitivedehambharāyāḥ dehambharayoḥ dehambharāṇām
Locativedehambharāyām dehambharayoḥ dehambharāsu

Adverb -dehambharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria