Declension table of ?dehambhara

Deva

MasculineSingularDualPlural
Nominativedehambharaḥ dehambharau dehambharāḥ
Vocativedehambhara dehambharau dehambharāḥ
Accusativedehambharam dehambharau dehambharān
Instrumentaldehambhareṇa dehambharābhyām dehambharaiḥ dehambharebhiḥ
Dativedehambharāya dehambharābhyām dehambharebhyaḥ
Ablativedehambharāt dehambharābhyām dehambharebhyaḥ
Genitivedehambharasya dehambharayoḥ dehambharāṇām
Locativedehambhare dehambharayoḥ dehambhareṣu

Compound dehambhara -

Adverb -dehambharam -dehambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria