Declension table of ?dehamānin

Deva

MasculineSingularDualPlural
Nominativedehamānī dehamāninau dehamāninaḥ
Vocativedehamānin dehamāninau dehamāninaḥ
Accusativedehamāninam dehamāninau dehamāninaḥ
Instrumentaldehamāninā dehamānibhyām dehamānibhiḥ
Dativedehamānine dehamānibhyām dehamānibhyaḥ
Ablativedehamāninaḥ dehamānibhyām dehamānibhyaḥ
Genitivedehamāninaḥ dehamāninoḥ dehamāninām
Locativedehamānini dehamāninoḥ dehamāniṣu

Compound dehamāni -

Adverb -dehamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria