Declension table of ?dehalīśastuti

Deva

FeminineSingularDualPlural
Nominativedehalīśastutiḥ dehalīśastutī dehalīśastutayaḥ
Vocativedehalīśastute dehalīśastutī dehalīśastutayaḥ
Accusativedehalīśastutim dehalīśastutī dehalīśastutīḥ
Instrumentaldehalīśastutyā dehalīśastutibhyām dehalīśastutibhiḥ
Dativedehalīśastutyai dehalīśastutaye dehalīśastutibhyām dehalīśastutibhyaḥ
Ablativedehalīśastutyāḥ dehalīśastuteḥ dehalīśastutibhyām dehalīśastutibhyaḥ
Genitivedehalīśastutyāḥ dehalīśastuteḥ dehalīśastutyoḥ dehalīśastutīnām
Locativedehalīśastutyām dehalīśastutau dehalīśastutyoḥ dehalīśastutiṣu

Compound dehalīśastuti -

Adverb -dehalīśastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria