Declension table of ?dehalīmuktapuṣpa

Deva

NeuterSingularDualPlural
Nominativedehalīmuktapuṣpam dehalīmuktapuṣpe dehalīmuktapuṣpāṇi
Vocativedehalīmuktapuṣpa dehalīmuktapuṣpe dehalīmuktapuṣpāṇi
Accusativedehalīmuktapuṣpam dehalīmuktapuṣpe dehalīmuktapuṣpāṇi
Instrumentaldehalīmuktapuṣpeṇa dehalīmuktapuṣpābhyām dehalīmuktapuṣpaiḥ
Dativedehalīmuktapuṣpāya dehalīmuktapuṣpābhyām dehalīmuktapuṣpebhyaḥ
Ablativedehalīmuktapuṣpāt dehalīmuktapuṣpābhyām dehalīmuktapuṣpebhyaḥ
Genitivedehalīmuktapuṣpasya dehalīmuktapuṣpayoḥ dehalīmuktapuṣpāṇām
Locativedehalīmuktapuṣpe dehalīmuktapuṣpayoḥ dehalīmuktapuṣpeṣu

Compound dehalīmuktapuṣpa -

Adverb -dehalīmuktapuṣpam -dehalīmuktapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria