Declension table of ?dehalīdīpanyāya

Deva

MasculineSingularDualPlural
Nominativedehalīdīpanyāyaḥ dehalīdīpanyāyau dehalīdīpanyāyāḥ
Vocativedehalīdīpanyāya dehalīdīpanyāyau dehalīdīpanyāyāḥ
Accusativedehalīdīpanyāyam dehalīdīpanyāyau dehalīdīpanyāyān
Instrumentaldehalīdīpanyāyena dehalīdīpanyāyābhyām dehalīdīpanyāyaiḥ dehalīdīpanyāyebhiḥ
Dativedehalīdīpanyāyāya dehalīdīpanyāyābhyām dehalīdīpanyāyebhyaḥ
Ablativedehalīdīpanyāyāt dehalīdīpanyāyābhyām dehalīdīpanyāyebhyaḥ
Genitivedehalīdīpanyāyasya dehalīdīpanyāyayoḥ dehalīdīpanyāyānām
Locativedehalīdīpanyāye dehalīdīpanyāyayoḥ dehalīdīpanyāyeṣu

Compound dehalīdīpanyāya -

Adverb -dehalīdīpanyāyam -dehalīdīpanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria