Declension table of dehalī

Deva

FeminineSingularDualPlural
Nominativedehalī dehalyau dehalyaḥ
Vocativedehali dehalyau dehalyaḥ
Accusativedehalīm dehalyau dehalīḥ
Instrumentaldehalyā dehalībhyām dehalībhiḥ
Dativedehalyai dehalībhyām dehalībhyaḥ
Ablativedehalyāḥ dehalībhyām dehalībhyaḥ
Genitivedehalyāḥ dehalyoḥ dehalīnām
Locativedehalyām dehalyoḥ dehalīṣu

Compound dehali - dehalī -

Adverb -dehali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria