Declension table of ?dehakara

Deva

MasculineSingularDualPlural
Nominativedehakaraḥ dehakarau dehakarāḥ
Vocativedehakara dehakarau dehakarāḥ
Accusativedehakaram dehakarau dehakarān
Instrumentaldehakareṇa dehakarābhyām dehakaraiḥ dehakarebhiḥ
Dativedehakarāya dehakarābhyām dehakarebhyaḥ
Ablativedehakarāt dehakarābhyām dehakarebhyaḥ
Genitivedehakarasya dehakarayoḥ dehakarāṇām
Locativedehakare dehakarayoḥ dehakareṣu

Compound dehakara -

Adverb -dehakaram -dehakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria