Declension table of ?dehakṣaya

Deva

MasculineSingularDualPlural
Nominativedehakṣayaḥ dehakṣayau dehakṣayāḥ
Vocativedehakṣaya dehakṣayau dehakṣayāḥ
Accusativedehakṣayam dehakṣayau dehakṣayān
Instrumentaldehakṣayeṇa dehakṣayābhyām dehakṣayaiḥ dehakṣayebhiḥ
Dativedehakṣayāya dehakṣayābhyām dehakṣayebhyaḥ
Ablativedehakṣayāt dehakṣayābhyām dehakṣayebhyaḥ
Genitivedehakṣayasya dehakṣayayoḥ dehakṣayāṇām
Locativedehakṣaye dehakṣayayoḥ dehakṣayeṣu

Compound dehakṣaya -

Adverb -dehakṣayam -dehakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria