Declension table of ?dehakṛt

Deva

MasculineSingularDualPlural
Nominativedehakṛt dehakṛtau dehakṛtaḥ
Vocativedehakṛt dehakṛtau dehakṛtaḥ
Accusativedehakṛtam dehakṛtau dehakṛtaḥ
Instrumentaldehakṛtā dehakṛdbhyām dehakṛdbhiḥ
Dativedehakṛte dehakṛdbhyām dehakṛdbhyaḥ
Ablativedehakṛtaḥ dehakṛdbhyām dehakṛdbhyaḥ
Genitivedehakṛtaḥ dehakṛtoḥ dehakṛtām
Locativedehakṛti dehakṛtoḥ dehakṛtsu

Compound dehakṛt -

Adverb -dehakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria