Declension table of ?dehaja

Deva

MasculineSingularDualPlural
Nominativedehajaḥ dehajau dehajāḥ
Vocativedehaja dehajau dehajāḥ
Accusativedehajam dehajau dehajān
Instrumentaldehajena dehajābhyām dehajaiḥ dehajebhiḥ
Dativedehajāya dehajābhyām dehajebhyaḥ
Ablativedehajāt dehajābhyām dehajebhyaḥ
Genitivedehajasya dehajayoḥ dehajānām
Locativedehaje dehajayoḥ dehajeṣu

Compound dehaja -

Adverb -dehajam -dehajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria