Declension table of ?dehagrahaṇa

Deva

NeuterSingularDualPlural
Nominativedehagrahaṇam dehagrahaṇe dehagrahaṇāni
Vocativedehagrahaṇa dehagrahaṇe dehagrahaṇāni
Accusativedehagrahaṇam dehagrahaṇe dehagrahaṇāni
Instrumentaldehagrahaṇena dehagrahaṇābhyām dehagrahaṇaiḥ
Dativedehagrahaṇāya dehagrahaṇābhyām dehagrahaṇebhyaḥ
Ablativedehagrahaṇāt dehagrahaṇābhyām dehagrahaṇebhyaḥ
Genitivedehagrahaṇasya dehagrahaṇayoḥ dehagrahaṇānām
Locativedehagrahaṇe dehagrahaṇayoḥ dehagrahaṇeṣu

Compound dehagrahaṇa -

Adverb -dehagrahaṇam -dehagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria