Declension table of ?dehagatā

Deva

FeminineSingularDualPlural
Nominativedehagatā dehagate dehagatāḥ
Vocativedehagate dehagate dehagatāḥ
Accusativedehagatām dehagate dehagatāḥ
Instrumentaldehagatayā dehagatābhyām dehagatābhiḥ
Dativedehagatāyai dehagatābhyām dehagatābhyaḥ
Ablativedehagatāyāḥ dehagatābhyām dehagatābhyaḥ
Genitivedehagatāyāḥ dehagatayoḥ dehagatānām
Locativedehagatāyām dehagatayoḥ dehagatāsu

Adverb -dehagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria