Declension table of ?dehagata

Deva

MasculineSingularDualPlural
Nominativedehagataḥ dehagatau dehagatāḥ
Vocativedehagata dehagatau dehagatāḥ
Accusativedehagatam dehagatau dehagatān
Instrumentaldehagatena dehagatābhyām dehagataiḥ dehagatebhiḥ
Dativedehagatāya dehagatābhyām dehagatebhyaḥ
Ablativedehagatāt dehagatābhyām dehagatebhyaḥ
Genitivedehagatasya dehagatayoḥ dehagatānām
Locativedehagate dehagatayoḥ dehagateṣu

Compound dehagata -

Adverb -dehagatam -dehagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria