Declension table of ?dehadīpa

Deva

MasculineSingularDualPlural
Nominativedehadīpaḥ dehadīpau dehadīpāḥ
Vocativedehadīpa dehadīpau dehadīpāḥ
Accusativedehadīpam dehadīpau dehadīpān
Instrumentaldehadīpena dehadīpābhyām dehadīpaiḥ dehadīpebhiḥ
Dativedehadīpāya dehadīpābhyām dehadīpebhyaḥ
Ablativedehadīpāt dehadīpābhyām dehadīpebhyaḥ
Genitivedehadīpasya dehadīpayoḥ dehadīpānām
Locativedehadīpe dehadīpayoḥ dehadīpeṣu

Compound dehadīpa -

Adverb -dehadīpam -dehadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria