Declension table of ?dehadharma

Deva

MasculineSingularDualPlural
Nominativedehadharmaḥ dehadharmau dehadharmāḥ
Vocativedehadharma dehadharmau dehadharmāḥ
Accusativedehadharmam dehadharmau dehadharmān
Instrumentaldehadharmeṇa dehadharmābhyām dehadharmaiḥ dehadharmebhiḥ
Dativedehadharmāya dehadharmābhyām dehadharmebhyaḥ
Ablativedehadharmāt dehadharmābhyām dehadharmebhyaḥ
Genitivedehadharmasya dehadharmayoḥ dehadharmāṇām
Locativedehadharme dehadharmayoḥ dehadharmeṣu

Compound dehadharma -

Adverb -dehadharmam -dehadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria