Declension table of ?dehadhātṛ

Deva

MasculineSingularDualPlural
Nominativedehadhātā dehadhātārau dehadhātāraḥ
Vocativedehadhātaḥ dehadhātārau dehadhātāraḥ
Accusativedehadhātāram dehadhātārau dehadhātṝn
Instrumentaldehadhātrā dehadhātṛbhyām dehadhātṛbhiḥ
Dativedehadhātre dehadhātṛbhyām dehadhātṛbhyaḥ
Ablativedehadhātuḥ dehadhātṛbhyām dehadhātṛbhyaḥ
Genitivedehadhātuḥ dehadhātroḥ dehadhātṝṇām
Locativedehadhātari dehadhātroḥ dehadhātṛṣu

Compound dehadhātṛ -

Adverb -dehadhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria