Declension table of ?dehadhārin

Deva

NeuterSingularDualPlural
Nominativedehadhāri dehadhāriṇī dehadhārīṇi
Vocativedehadhārin dehadhāri dehadhāriṇī dehadhārīṇi
Accusativedehadhāri dehadhāriṇī dehadhārīṇi
Instrumentaldehadhāriṇā dehadhāribhyām dehadhāribhiḥ
Dativedehadhāriṇe dehadhāribhyām dehadhāribhyaḥ
Ablativedehadhāriṇaḥ dehadhāribhyām dehadhāribhyaḥ
Genitivedehadhāriṇaḥ dehadhāriṇoḥ dehadhāriṇām
Locativedehadhāriṇi dehadhāriṇoḥ dehadhāriṣu

Compound dehadhāri -

Adverb -dehadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria