Declension table of ?dehadhāriṇī

Deva

FeminineSingularDualPlural
Nominativedehadhāriṇī dehadhāriṇyau dehadhāriṇyaḥ
Vocativedehadhāriṇi dehadhāriṇyau dehadhāriṇyaḥ
Accusativedehadhāriṇīm dehadhāriṇyau dehadhāriṇīḥ
Instrumentaldehadhāriṇyā dehadhāriṇībhyām dehadhāriṇībhiḥ
Dativedehadhāriṇyai dehadhāriṇībhyām dehadhāriṇībhyaḥ
Ablativedehadhāriṇyāḥ dehadhāriṇībhyām dehadhāriṇībhyaḥ
Genitivedehadhāriṇyāḥ dehadhāriṇyoḥ dehadhāriṇīnām
Locativedehadhāriṇyām dehadhāriṇyoḥ dehadhāriṇīṣu

Compound dehadhāriṇi - dehadhāriṇī -

Adverb -dehadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria