Declension table of ?dehadāha

Deva

MasculineSingularDualPlural
Nominativedehadāhaḥ dehadāhau dehadāhāḥ
Vocativedehadāha dehadāhau dehadāhāḥ
Accusativedehadāham dehadāhau dehadāhān
Instrumentaldehadāhena dehadāhābhyām dehadāhaiḥ dehadāhebhiḥ
Dativedehadāhāya dehadāhābhyām dehadāhebhyaḥ
Ablativedehadāhāt dehadāhābhyām dehadāhebhyaḥ
Genitivedehadāhasya dehadāhayoḥ dehadāhānām
Locativedehadāhe dehadāhayoḥ dehadāheṣu

Compound dehadāha -

Adverb -dehadāham -dehadāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria