Declension table of ?dehada

Deva

MasculineSingularDualPlural
Nominativedehadaḥ dehadau dehadāḥ
Vocativedehada dehadau dehadāḥ
Accusativedehadam dehadau dehadān
Instrumentaldehadena dehadābhyām dehadaiḥ dehadebhiḥ
Dativedehadāya dehadābhyām dehadebhyaḥ
Ablativedehadāt dehadābhyām dehadebhyaḥ
Genitivedehadasya dehadayoḥ dehadānām
Locativedehade dehadayoḥ dehadeṣu

Compound dehada -

Adverb -dehadam -dehadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria