Declension table of ?dehacyutā

Deva

FeminineSingularDualPlural
Nominativedehacyutā dehacyute dehacyutāḥ
Vocativedehacyute dehacyute dehacyutāḥ
Accusativedehacyutām dehacyute dehacyutāḥ
Instrumentaldehacyutayā dehacyutābhyām dehacyutābhiḥ
Dativedehacyutāyai dehacyutābhyām dehacyutābhyaḥ
Ablativedehacyutāyāḥ dehacyutābhyām dehacyutābhyaḥ
Genitivedehacyutāyāḥ dehacyutayoḥ dehacyutānām
Locativedehacyutāyām dehacyutayoḥ dehacyutāsu

Adverb -dehacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria