Declension table of ?dehacatuṣṭayavyavasthālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedehacatuṣṭayavyavasthālakṣaṇam dehacatuṣṭayavyavasthālakṣaṇe dehacatuṣṭayavyavasthālakṣaṇāni
Vocativedehacatuṣṭayavyavasthālakṣaṇa dehacatuṣṭayavyavasthālakṣaṇe dehacatuṣṭayavyavasthālakṣaṇāni
Accusativedehacatuṣṭayavyavasthālakṣaṇam dehacatuṣṭayavyavasthālakṣaṇe dehacatuṣṭayavyavasthālakṣaṇāni
Instrumentaldehacatuṣṭayavyavasthālakṣaṇena dehacatuṣṭayavyavasthālakṣaṇābhyām dehacatuṣṭayavyavasthālakṣaṇaiḥ
Dativedehacatuṣṭayavyavasthālakṣaṇāya dehacatuṣṭayavyavasthālakṣaṇābhyām dehacatuṣṭayavyavasthālakṣaṇebhyaḥ
Ablativedehacatuṣṭayavyavasthālakṣaṇāt dehacatuṣṭayavyavasthālakṣaṇābhyām dehacatuṣṭayavyavasthālakṣaṇebhyaḥ
Genitivedehacatuṣṭayavyavasthālakṣaṇasya dehacatuṣṭayavyavasthālakṣaṇayoḥ dehacatuṣṭayavyavasthālakṣaṇānām
Locativedehacatuṣṭayavyavasthālakṣaṇe dehacatuṣṭayavyavasthālakṣaṇayoḥ dehacatuṣṭayavyavasthālakṣaṇeṣu

Compound dehacatuṣṭayavyavasthālakṣaṇa -

Adverb -dehacatuṣṭayavyavasthālakṣaṇam -dehacatuṣṭayavyavasthālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria