Declension table of ?dehacara

Deva

NeuterSingularDualPlural
Nominativedehacaram dehacare dehacarāṇi
Vocativedehacara dehacare dehacarāṇi
Accusativedehacaram dehacare dehacarāṇi
Instrumentaldehacareṇa dehacarābhyām dehacaraiḥ
Dativedehacarāya dehacarābhyām dehacarebhyaḥ
Ablativedehacarāt dehacarābhyām dehacarebhyaḥ
Genitivedehacarasya dehacarayoḥ dehacarāṇām
Locativedehacare dehacarayoḥ dehacareṣu

Compound dehacara -

Adverb -dehacaram -dehacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria