Declension table of ?dehacara

Deva

MasculineSingularDualPlural
Nominativedehacaraḥ dehacarau dehacarāḥ
Vocativedehacara dehacarau dehacarāḥ
Accusativedehacaram dehacarau dehacarān
Instrumentaldehacareṇa dehacarābhyām dehacaraiḥ dehacarebhiḥ
Dativedehacarāya dehacarābhyām dehacarebhyaḥ
Ablativedehacarāt dehacarābhyām dehacarebhyaḥ
Genitivedehacarasya dehacarayoḥ dehacarāṇām
Locativedehacare dehacarayoḥ dehacareṣu

Compound dehacara -

Adverb -dehacaram -dehacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria