Declension table of ?dehabhṛt

Deva

MasculineSingularDualPlural
Nominativedehabhṛt dehabhṛtau dehabhṛtaḥ
Vocativedehabhṛt dehabhṛtau dehabhṛtaḥ
Accusativedehabhṛtam dehabhṛtau dehabhṛtaḥ
Instrumentaldehabhṛtā dehabhṛdbhyām dehabhṛdbhiḥ
Dativedehabhṛte dehabhṛdbhyām dehabhṛdbhyaḥ
Ablativedehabhṛtaḥ dehabhṛdbhyām dehabhṛdbhyaḥ
Genitivedehabhṛtaḥ dehabhṛtoḥ dehabhṛtām
Locativedehabhṛti dehabhṛtoḥ dehabhṛtsu

Compound dehabhṛt -

Adverb -dehabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria