Declension table of ?dehabandhā

Deva

FeminineSingularDualPlural
Nominativedehabandhā dehabandhe dehabandhāḥ
Vocativedehabandhe dehabandhe dehabandhāḥ
Accusativedehabandhām dehabandhe dehabandhāḥ
Instrumentaldehabandhayā dehabandhābhyām dehabandhābhiḥ
Dativedehabandhāyai dehabandhābhyām dehabandhābhyaḥ
Ablativedehabandhāyāḥ dehabandhābhyām dehabandhābhyaḥ
Genitivedehabandhāyāḥ dehabandhayoḥ dehabandhānām
Locativedehabandhāyām dehabandhayoḥ dehabandhāsu

Adverb -dehabandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria