Declension table of ?dehabandha

Deva

MasculineSingularDualPlural
Nominativedehabandhaḥ dehabandhau dehabandhāḥ
Vocativedehabandha dehabandhau dehabandhāḥ
Accusativedehabandham dehabandhau dehabandhān
Instrumentaldehabandhena dehabandhābhyām dehabandhaiḥ dehabandhebhiḥ
Dativedehabandhāya dehabandhābhyām dehabandhebhyaḥ
Ablativedehabandhāt dehabandhābhyām dehabandhebhyaḥ
Genitivedehabandhasya dehabandhayoḥ dehabandhānām
Locativedehabandhe dehabandhayoḥ dehabandheṣu

Compound dehabandha -

Adverb -dehabandham -dehabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria