Declension table of ?dehabaddhā

Deva

FeminineSingularDualPlural
Nominativedehabaddhā dehabaddhe dehabaddhāḥ
Vocativedehabaddhe dehabaddhe dehabaddhāḥ
Accusativedehabaddhām dehabaddhe dehabaddhāḥ
Instrumentaldehabaddhayā dehabaddhābhyām dehabaddhābhiḥ
Dativedehabaddhāyai dehabaddhābhyām dehabaddhābhyaḥ
Ablativedehabaddhāyāḥ dehabaddhābhyām dehabaddhābhyaḥ
Genitivedehabaddhāyāḥ dehabaddhayoḥ dehabaddhānām
Locativedehabaddhāyām dehabaddhayoḥ dehabaddhāsu

Adverb -dehabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria