Declension table of ?dehāvasāna

Deva

NeuterSingularDualPlural
Nominativedehāvasānam dehāvasāne dehāvasānāni
Vocativedehāvasāna dehāvasāne dehāvasānāni
Accusativedehāvasānam dehāvasāne dehāvasānāni
Instrumentaldehāvasānena dehāvasānābhyām dehāvasānaiḥ
Dativedehāvasānāya dehāvasānābhyām dehāvasānebhyaḥ
Ablativedehāvasānāt dehāvasānābhyām dehāvasānebhyaḥ
Genitivedehāvasānasya dehāvasānayoḥ dehāvasānānām
Locativedehāvasāne dehāvasānayoḥ dehāvasāneṣu

Compound dehāvasāna -

Adverb -dehāvasānam -dehāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria