Declension table of ?dehāntaraprāpti

Deva

FeminineSingularDualPlural
Nominativedehāntaraprāptiḥ dehāntaraprāptī dehāntaraprāptayaḥ
Vocativedehāntaraprāpte dehāntaraprāptī dehāntaraprāptayaḥ
Accusativedehāntaraprāptim dehāntaraprāptī dehāntaraprāptīḥ
Instrumentaldehāntaraprāptyā dehāntaraprāptibhyām dehāntaraprāptibhiḥ
Dativedehāntaraprāptyai dehāntaraprāptaye dehāntaraprāptibhyām dehāntaraprāptibhyaḥ
Ablativedehāntaraprāptyāḥ dehāntaraprāpteḥ dehāntaraprāptibhyām dehāntaraprāptibhyaḥ
Genitivedehāntaraprāptyāḥ dehāntaraprāpteḥ dehāntaraprāptyoḥ dehāntaraprāptīnām
Locativedehāntaraprāptyām dehāntaraprāptau dehāntaraprāptyoḥ dehāntaraprāptiṣu

Compound dehāntaraprāpti -

Adverb -dehāntaraprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria