Declension table of ?dehāntara

Deva

NeuterSingularDualPlural
Nominativedehāntaram dehāntare dehāntarāṇi
Vocativedehāntara dehāntare dehāntarāṇi
Accusativedehāntaram dehāntare dehāntarāṇi
Instrumentaldehāntareṇa dehāntarābhyām dehāntaraiḥ
Dativedehāntarāya dehāntarābhyām dehāntarebhyaḥ
Ablativedehāntarāt dehāntarābhyām dehāntarebhyaḥ
Genitivedehāntarasya dehāntarayoḥ dehāntarāṇām
Locativedehāntare dehāntarayoḥ dehāntareṣu

Compound dehāntara -

Adverb -dehāntaram -dehāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria