Declension table of ?dehānta

Deva

MasculineSingularDualPlural
Nominativedehāntaḥ dehāntau dehāntāḥ
Vocativedehānta dehāntau dehāntāḥ
Accusativedehāntam dehāntau dehāntān
Instrumentaldehāntena dehāntābhyām dehāntaiḥ dehāntebhiḥ
Dativedehāntāya dehāntābhyām dehāntebhyaḥ
Ablativedehāntāt dehāntābhyām dehāntebhyaḥ
Genitivedehāntasya dehāntayoḥ dehāntānām
Locativedehānte dehāntayoḥ dehānteṣu

Compound dehānta -

Adverb -dehāntam -dehāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria