Declension table of ?deṅgapāla

Deva

MasculineSingularDualPlural
Nominativedeṅgapālaḥ deṅgapālau deṅgapālāḥ
Vocativedeṅgapāla deṅgapālau deṅgapālāḥ
Accusativedeṅgapālam deṅgapālau deṅgapālān
Instrumentaldeṅgapālena deṅgapālābhyām deṅgapālaiḥ deṅgapālebhiḥ
Dativedeṅgapālāya deṅgapālābhyām deṅgapālebhyaḥ
Ablativedeṅgapālāt deṅgapālābhyām deṅgapālebhyaḥ
Genitivedeṅgapālasya deṅgapālayoḥ deṅgapālānām
Locativedeṅgapāle deṅgapālayoḥ deṅgapāleṣu

Compound deṅgapāla -

Adverb -deṅgapālam -deṅgapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria