Declension table of ?deṣṭrī

Deva

FeminineSingularDualPlural
Nominativedeṣṭrī deṣṭryau deṣṭryaḥ
Vocativedeṣṭri deṣṭryau deṣṭryaḥ
Accusativedeṣṭrīm deṣṭryau deṣṭrīḥ
Instrumentaldeṣṭryā deṣṭrībhyām deṣṭrībhiḥ
Dativedeṣṭryai deṣṭrībhyām deṣṭrībhyaḥ
Ablativedeṣṭryāḥ deṣṭrībhyām deṣṭrībhyaḥ
Genitivedeṣṭryāḥ deṣṭryoḥ deṣṭrīṇām
Locativedeṣṭryām deṣṭryoḥ deṣṭrīṣu

Compound deṣṭri - deṣṭrī -

Adverb -deṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria