Declension table of ?deṣṭha

Deva

MasculineSingularDualPlural
Nominativedeṣṭhaḥ deṣṭhau deṣṭhāḥ
Vocativedeṣṭha deṣṭhau deṣṭhāḥ
Accusativedeṣṭham deṣṭhau deṣṭhān
Instrumentaldeṣṭhena deṣṭhābhyām deṣṭhaiḥ deṣṭhebhiḥ
Dativedeṣṭhāya deṣṭhābhyām deṣṭhebhyaḥ
Ablativedeṣṭhāt deṣṭhābhyām deṣṭhebhyaḥ
Genitivedeṣṭhasya deṣṭhayoḥ deṣṭhānām
Locativedeṣṭhe deṣṭhayoḥ deṣṭheṣu

Compound deṣṭha -

Adverb -deṣṭham -deṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria