Declension table of deṣṭṛ

Deva

MasculineSingularDualPlural
Nominativedeṣṭā deṣṭārau deṣṭāraḥ
Vocativedeṣṭaḥ deṣṭārau deṣṭāraḥ
Accusativedeṣṭāram deṣṭārau deṣṭṝn
Instrumentaldeṣṭrā deṣṭṛbhyām deṣṭṛbhiḥ
Dativedeṣṭre deṣṭṛbhyām deṣṭṛbhyaḥ
Ablativedeṣṭuḥ deṣṭṛbhyām deṣṭṛbhyaḥ
Genitivedeṣṭuḥ deṣṭroḥ deṣṭṝṇām
Locativedeṣṭari deṣṭroḥ deṣṭṛṣu

Compound deṣṭṛ -

Adverb -deṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria