Declension table of ?deṣṇu

Deva

NeuterSingularDualPlural
Nominativedeṣṇu deṣṇunī deṣṇūni
Vocativedeṣṇu deṣṇunī deṣṇūni
Accusativedeṣṇu deṣṇunī deṣṇūni
Instrumentaldeṣṇunā deṣṇubhyām deṣṇubhiḥ
Dativedeṣṇune deṣṇubhyām deṣṇubhyaḥ
Ablativedeṣṇunaḥ deṣṇubhyām deṣṇubhyaḥ
Genitivedeṣṇunaḥ deṣṇunoḥ deṣṇūnām
Locativedeṣṇuni deṣṇunoḥ deṣṇuṣu

Compound deṣṇu -

Adverb -deṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria