Declension table of ?daśottara

Deva

MasculineSingularDualPlural
Nominativedaśottaraḥ daśottarau daśottarāḥ
Vocativedaśottara daśottarau daśottarāḥ
Accusativedaśottaram daśottarau daśottarān
Instrumentaldaśottareṇa daśottarābhyām daśottaraiḥ daśottarebhiḥ
Dativedaśottarāya daśottarābhyām daśottarebhyaḥ
Ablativedaśottarāt daśottarābhyām daśottarebhyaḥ
Genitivedaśottarasya daśottarayoḥ daśottarāṇām
Locativedaśottare daśottarayoḥ daśottareṣu

Compound daśottara -

Adverb -daśottaram -daśottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria