Declension table of ?daśopaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativedaśopaniṣadbhāṣyam daśopaniṣadbhāṣye daśopaniṣadbhāṣyāṇi
Vocativedaśopaniṣadbhāṣya daśopaniṣadbhāṣye daśopaniṣadbhāṣyāṇi
Accusativedaśopaniṣadbhāṣyam daśopaniṣadbhāṣye daśopaniṣadbhāṣyāṇi
Instrumentaldaśopaniṣadbhāṣyeṇa daśopaniṣadbhāṣyābhyām daśopaniṣadbhāṣyaiḥ
Dativedaśopaniṣadbhāṣyāya daśopaniṣadbhāṣyābhyām daśopaniṣadbhāṣyebhyaḥ
Ablativedaśopaniṣadbhāṣyāt daśopaniṣadbhāṣyābhyām daśopaniṣadbhāṣyebhyaḥ
Genitivedaśopaniṣadbhāṣyasya daśopaniṣadbhāṣyayoḥ daśopaniṣadbhāṣyāṇām
Locativedaśopaniṣadbhāṣye daśopaniṣadbhāṣyayoḥ daśopaniṣadbhāṣyeṣu

Compound daśopaniṣadbhāṣya -

Adverb -daśopaniṣadbhāṣyam -daśopaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria